Declension table of ?kuṇḍiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekuṇḍiṣyamāṇā kuṇḍiṣyamāṇe kuṇḍiṣyamāṇāḥ
Vocativekuṇḍiṣyamāṇe kuṇḍiṣyamāṇe kuṇḍiṣyamāṇāḥ
Accusativekuṇḍiṣyamāṇām kuṇḍiṣyamāṇe kuṇḍiṣyamāṇāḥ
Instrumentalkuṇḍiṣyamāṇayā kuṇḍiṣyamāṇābhyām kuṇḍiṣyamāṇābhiḥ
Dativekuṇḍiṣyamāṇāyai kuṇḍiṣyamāṇābhyām kuṇḍiṣyamāṇābhyaḥ
Ablativekuṇḍiṣyamāṇāyāḥ kuṇḍiṣyamāṇābhyām kuṇḍiṣyamāṇābhyaḥ
Genitivekuṇḍiṣyamāṇāyāḥ kuṇḍiṣyamāṇayoḥ kuṇḍiṣyamāṇānām
Locativekuṇḍiṣyamāṇāyām kuṇḍiṣyamāṇayoḥ kuṇḍiṣyamāṇāsu

Adverb -kuṇḍiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria