सुबन्तावली ?कुण्डिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकुण्डिष्यमाणः कुण्डिष्यमाणौ कुण्डिष्यमाणाः
सम्बोधनम्कुण्डिष्यमाण कुण्डिष्यमाणौ कुण्डिष्यमाणाः
द्वितीयाकुण्डिष्यमाणम् कुण्डिष्यमाणौ कुण्डिष्यमाणान्
तृतीयाकुण्डिष्यमाणेन कुण्डिष्यमाणाभ्याम् कुण्डिष्यमाणैः कुण्डिष्यमाणेभिः
चतुर्थीकुण्डिष्यमाणाय कुण्डिष्यमाणाभ्याम् कुण्डिष्यमाणेभ्यः
पञ्चमीकुण्डिष्यमाणात् कुण्डिष्यमाणाभ्याम् कुण्डिष्यमाणेभ्यः
षष्ठीकुण्डिष्यमाणस्य कुण्डिष्यमाणयोः कुण्डिष्यमाणानाम्
सप्तमीकुण्डिष्यमाणे कुण्डिष्यमाणयोः कुण्डिष्यमाणेषु

समास कुण्डिष्यमाण

अव्यय ॰कुण्डिष्यमाणम् ॰कुण्डिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria