Declension table of ?kuṇḍayitavyā

Deva

FeminineSingularDualPlural
Nominativekuṇḍayitavyā kuṇḍayitavye kuṇḍayitavyāḥ
Vocativekuṇḍayitavye kuṇḍayitavye kuṇḍayitavyāḥ
Accusativekuṇḍayitavyām kuṇḍayitavye kuṇḍayitavyāḥ
Instrumentalkuṇḍayitavyayā kuṇḍayitavyābhyām kuṇḍayitavyābhiḥ
Dativekuṇḍayitavyāyai kuṇḍayitavyābhyām kuṇḍayitavyābhyaḥ
Ablativekuṇḍayitavyāyāḥ kuṇḍayitavyābhyām kuṇḍayitavyābhyaḥ
Genitivekuṇḍayitavyāyāḥ kuṇḍayitavyayoḥ kuṇḍayitavyānām
Locativekuṇḍayitavyāyām kuṇḍayitavyayoḥ kuṇḍayitavyāsu

Adverb -kuṇḍayitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria