Declension table of ?kuṇḍayitavya

Deva

NeuterSingularDualPlural
Nominativekuṇḍayitavyam kuṇḍayitavye kuṇḍayitavyāni
Vocativekuṇḍayitavya kuṇḍayitavye kuṇḍayitavyāni
Accusativekuṇḍayitavyam kuṇḍayitavye kuṇḍayitavyāni
Instrumentalkuṇḍayitavyena kuṇḍayitavyābhyām kuṇḍayitavyaiḥ
Dativekuṇḍayitavyāya kuṇḍayitavyābhyām kuṇḍayitavyebhyaḥ
Ablativekuṇḍayitavyāt kuṇḍayitavyābhyām kuṇḍayitavyebhyaḥ
Genitivekuṇḍayitavyasya kuṇḍayitavyayoḥ kuṇḍayitavyānām
Locativekuṇḍayitavye kuṇḍayitavyayoḥ kuṇḍayitavyeṣu

Compound kuṇḍayitavya -

Adverb -kuṇḍayitavyam -kuṇḍayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria