सुबन्तावली ?कुण्डयिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकुण्डयिष्यन्ती कुण्डयिष्यन्त्यौ कुण्डयिष्यन्त्यः
सम्बोधनम्कुण्डयिष्यन्ति कुण्डयिष्यन्त्यौ कुण्डयिष्यन्त्यः
द्वितीयाकुण्डयिष्यन्तीम् कुण्डयिष्यन्त्यौ कुण्डयिष्यन्तीः
तृतीयाकुण्डयिष्यन्त्या कुण्डयिष्यन्तीभ्याम् कुण्डयिष्यन्तीभिः
चतुर्थीकुण्डयिष्यन्त्यै कुण्डयिष्यन्तीभ्याम् कुण्डयिष्यन्तीभ्यः
पञ्चमीकुण्डयिष्यन्त्याः कुण्डयिष्यन्तीभ्याम् कुण्डयिष्यन्तीभ्यः
षष्ठीकुण्डयिष्यन्त्याः कुण्डयिष्यन्त्योः कुण्डयिष्यन्तीनाम्
सप्तमीकुण्डयिष्यन्त्याम् कुण्डयिष्यन्त्योः कुण्डयिष्यन्तीषु

समास कुण्डयिष्यन्ति कुण्डयिष्यन्ती

अव्यय ॰कुण्डयिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria