Declension table of ?kuṇḍayiṣyantī

Deva

FeminineSingularDualPlural
Nominativekuṇḍayiṣyantī kuṇḍayiṣyantyau kuṇḍayiṣyantyaḥ
Vocativekuṇḍayiṣyanti kuṇḍayiṣyantyau kuṇḍayiṣyantyaḥ
Accusativekuṇḍayiṣyantīm kuṇḍayiṣyantyau kuṇḍayiṣyantīḥ
Instrumentalkuṇḍayiṣyantyā kuṇḍayiṣyantībhyām kuṇḍayiṣyantībhiḥ
Dativekuṇḍayiṣyantyai kuṇḍayiṣyantībhyām kuṇḍayiṣyantībhyaḥ
Ablativekuṇḍayiṣyantyāḥ kuṇḍayiṣyantībhyām kuṇḍayiṣyantībhyaḥ
Genitivekuṇḍayiṣyantyāḥ kuṇḍayiṣyantyoḥ kuṇḍayiṣyantīnām
Locativekuṇḍayiṣyantyām kuṇḍayiṣyantyoḥ kuṇḍayiṣyantīṣu

Compound kuṇḍayiṣyanti - kuṇḍayiṣyantī -

Adverb -kuṇḍayiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria