Declension table of ?kuṇḍayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekuṇḍayiṣyamāṇam kuṇḍayiṣyamāṇe kuṇḍayiṣyamāṇāni
Vocativekuṇḍayiṣyamāṇa kuṇḍayiṣyamāṇe kuṇḍayiṣyamāṇāni
Accusativekuṇḍayiṣyamāṇam kuṇḍayiṣyamāṇe kuṇḍayiṣyamāṇāni
Instrumentalkuṇḍayiṣyamāṇena kuṇḍayiṣyamāṇābhyām kuṇḍayiṣyamāṇaiḥ
Dativekuṇḍayiṣyamāṇāya kuṇḍayiṣyamāṇābhyām kuṇḍayiṣyamāṇebhyaḥ
Ablativekuṇḍayiṣyamāṇāt kuṇḍayiṣyamāṇābhyām kuṇḍayiṣyamāṇebhyaḥ
Genitivekuṇḍayiṣyamāṇasya kuṇḍayiṣyamāṇayoḥ kuṇḍayiṣyamāṇānām
Locativekuṇḍayiṣyamāṇe kuṇḍayiṣyamāṇayoḥ kuṇḍayiṣyamāṇeṣu

Compound kuṇḍayiṣyamāṇa -

Adverb -kuṇḍayiṣyamāṇam -kuṇḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria