Declension table of ?kuṇḍayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekuṇḍayiṣyamāṇaḥ kuṇḍayiṣyamāṇau kuṇḍayiṣyamāṇāḥ
Vocativekuṇḍayiṣyamāṇa kuṇḍayiṣyamāṇau kuṇḍayiṣyamāṇāḥ
Accusativekuṇḍayiṣyamāṇam kuṇḍayiṣyamāṇau kuṇḍayiṣyamāṇān
Instrumentalkuṇḍayiṣyamāṇena kuṇḍayiṣyamāṇābhyām kuṇḍayiṣyamāṇaiḥ kuṇḍayiṣyamāṇebhiḥ
Dativekuṇḍayiṣyamāṇāya kuṇḍayiṣyamāṇābhyām kuṇḍayiṣyamāṇebhyaḥ
Ablativekuṇḍayiṣyamāṇāt kuṇḍayiṣyamāṇābhyām kuṇḍayiṣyamāṇebhyaḥ
Genitivekuṇḍayiṣyamāṇasya kuṇḍayiṣyamāṇayoḥ kuṇḍayiṣyamāṇānām
Locativekuṇḍayiṣyamāṇe kuṇḍayiṣyamāṇayoḥ kuṇḍayiṣyamāṇeṣu

Compound kuṇḍayiṣyamāṇa -

Adverb -kuṇḍayiṣyamāṇam -kuṇḍayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria