सुबन्तावली ?कुण्डयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकुण्डयिष्यमाणः कुण्डयिष्यमाणौ कुण्डयिष्यमाणाः
सम्बोधनम्कुण्डयिष्यमाण कुण्डयिष्यमाणौ कुण्डयिष्यमाणाः
द्वितीयाकुण्डयिष्यमाणम् कुण्डयिष्यमाणौ कुण्डयिष्यमाणान्
तृतीयाकुण्डयिष्यमाणेन कुण्डयिष्यमाणाभ्याम् कुण्डयिष्यमाणैः कुण्डयिष्यमाणेभिः
चतुर्थीकुण्डयिष्यमाणाय कुण्डयिष्यमाणाभ्याम् कुण्डयिष्यमाणेभ्यः
पञ्चमीकुण्डयिष्यमाणात् कुण्डयिष्यमाणाभ्याम् कुण्डयिष्यमाणेभ्यः
षष्ठीकुण्डयिष्यमाणस्य कुण्डयिष्यमाणयोः कुण्डयिष्यमाणानाम्
सप्तमीकुण्डयिष्यमाणे कुण्डयिष्यमाणयोः कुण्डयिष्यमाणेषु

समास कुण्डयिष्यमाण

अव्यय ॰कुण्डयिष्यमाणम् ॰कुण्डयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria