Declension table of ?kuṇḍayat

Deva

MasculineSingularDualPlural
Nominativekuṇḍayan kuṇḍayantau kuṇḍayantaḥ
Vocativekuṇḍayan kuṇḍayantau kuṇḍayantaḥ
Accusativekuṇḍayantam kuṇḍayantau kuṇḍayataḥ
Instrumentalkuṇḍayatā kuṇḍayadbhyām kuṇḍayadbhiḥ
Dativekuṇḍayate kuṇḍayadbhyām kuṇḍayadbhyaḥ
Ablativekuṇḍayataḥ kuṇḍayadbhyām kuṇḍayadbhyaḥ
Genitivekuṇḍayataḥ kuṇḍayatoḥ kuṇḍayatām
Locativekuṇḍayati kuṇḍayatoḥ kuṇḍayatsu

Compound kuṇḍayat -

Adverb -kuṇḍayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria