Declension table of ?kuṇḍayamānā

Deva

FeminineSingularDualPlural
Nominativekuṇḍayamānā kuṇḍayamāne kuṇḍayamānāḥ
Vocativekuṇḍayamāne kuṇḍayamāne kuṇḍayamānāḥ
Accusativekuṇḍayamānām kuṇḍayamāne kuṇḍayamānāḥ
Instrumentalkuṇḍayamānayā kuṇḍayamānābhyām kuṇḍayamānābhiḥ
Dativekuṇḍayamānāyai kuṇḍayamānābhyām kuṇḍayamānābhyaḥ
Ablativekuṇḍayamānāyāḥ kuṇḍayamānābhyām kuṇḍayamānābhyaḥ
Genitivekuṇḍayamānāyāḥ kuṇḍayamānayoḥ kuṇḍayamānānām
Locativekuṇḍayamānāyām kuṇḍayamānayoḥ kuṇḍayamānāsu

Adverb -kuṇḍayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria