Declension table of ?kuṇḍayamāna

Deva

NeuterSingularDualPlural
Nominativekuṇḍayamānam kuṇḍayamāne kuṇḍayamānāni
Vocativekuṇḍayamāna kuṇḍayamāne kuṇḍayamānāni
Accusativekuṇḍayamānam kuṇḍayamāne kuṇḍayamānāni
Instrumentalkuṇḍayamānena kuṇḍayamānābhyām kuṇḍayamānaiḥ
Dativekuṇḍayamānāya kuṇḍayamānābhyām kuṇḍayamānebhyaḥ
Ablativekuṇḍayamānāt kuṇḍayamānābhyām kuṇḍayamānebhyaḥ
Genitivekuṇḍayamānasya kuṇḍayamānayoḥ kuṇḍayamānānām
Locativekuṇḍayamāne kuṇḍayamānayoḥ kuṇḍayamāneṣu

Compound kuṇḍayamāna -

Adverb -kuṇḍayamānam -kuṇḍayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria