Declension table of ?kuṇḍat

Deva

MasculineSingularDualPlural
Nominativekuṇḍan kuṇḍantau kuṇḍantaḥ
Vocativekuṇḍan kuṇḍantau kuṇḍantaḥ
Accusativekuṇḍantam kuṇḍantau kuṇḍataḥ
Instrumentalkuṇḍatā kuṇḍadbhyām kuṇḍadbhiḥ
Dativekuṇḍate kuṇḍadbhyām kuṇḍadbhyaḥ
Ablativekuṇḍataḥ kuṇḍadbhyām kuṇḍadbhyaḥ
Genitivekuṇḍataḥ kuṇḍatoḥ kuṇḍatām
Locativekuṇḍati kuṇḍatoḥ kuṇḍatsu

Compound kuṇḍat -

Adverb -kuṇḍantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria