Declension table of ?kuṇḍapāyā

Deva

FeminineSingularDualPlural
Nominativekuṇḍapāyā kuṇḍapāye kuṇḍapāyāḥ
Vocativekuṇḍapāye kuṇḍapāye kuṇḍapāyāḥ
Accusativekuṇḍapāyām kuṇḍapāye kuṇḍapāyāḥ
Instrumentalkuṇḍapāyayā kuṇḍapāyābhyām kuṇḍapāyābhiḥ
Dativekuṇḍapāyāyai kuṇḍapāyābhyām kuṇḍapāyābhyaḥ
Ablativekuṇḍapāyāyāḥ kuṇḍapāyābhyām kuṇḍapāyābhyaḥ
Genitivekuṇḍapāyāyāḥ kuṇḍapāyayoḥ kuṇḍapāyānām
Locativekuṇḍapāyāyām kuṇḍapāyayoḥ kuṇḍapāyāsu

Adverb -kuṇḍapāyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria