Declension table of kuṇḍapāya

Deva

NeuterSingularDualPlural
Nominativekuṇḍapāyam kuṇḍapāye kuṇḍapāyāni
Vocativekuṇḍapāya kuṇḍapāye kuṇḍapāyāni
Accusativekuṇḍapāyam kuṇḍapāye kuṇḍapāyāni
Instrumentalkuṇḍapāyena kuṇḍapāyābhyām kuṇḍapāyaiḥ
Dativekuṇḍapāyāya kuṇḍapāyābhyām kuṇḍapāyebhyaḥ
Ablativekuṇḍapāyāt kuṇḍapāyābhyām kuṇḍapāyebhyaḥ
Genitivekuṇḍapāyasya kuṇḍapāyayoḥ kuṇḍapāyānām
Locativekuṇḍapāye kuṇḍapāyayoḥ kuṇḍapāyeṣu

Compound kuṇḍapāya -

Adverb -kuṇḍapāyam -kuṇḍapāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria