Declension table of kuṇḍapāya

Deva

MasculineSingularDualPlural
Nominativekuṇḍapāyaḥ kuṇḍapāyau kuṇḍapāyāḥ
Vocativekuṇḍapāya kuṇḍapāyau kuṇḍapāyāḥ
Accusativekuṇḍapāyam kuṇḍapāyau kuṇḍapāyān
Instrumentalkuṇḍapāyena kuṇḍapāyābhyām kuṇḍapāyaiḥ kuṇḍapāyebhiḥ
Dativekuṇḍapāyāya kuṇḍapāyābhyām kuṇḍapāyebhyaḥ
Ablativekuṇḍapāyāt kuṇḍapāyābhyām kuṇḍapāyebhyaḥ
Genitivekuṇḍapāyasya kuṇḍapāyayoḥ kuṇḍapāyānām
Locativekuṇḍapāye kuṇḍapāyayoḥ kuṇḍapāyeṣu

Compound kuṇḍapāya -

Adverb -kuṇḍapāyam -kuṇḍapāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria