Declension table of ?kuṇḍantī

Deva

FeminineSingularDualPlural
Nominativekuṇḍantī kuṇḍantyau kuṇḍantyaḥ
Vocativekuṇḍanti kuṇḍantyau kuṇḍantyaḥ
Accusativekuṇḍantīm kuṇḍantyau kuṇḍantīḥ
Instrumentalkuṇḍantyā kuṇḍantībhyām kuṇḍantībhiḥ
Dativekuṇḍantyai kuṇḍantībhyām kuṇḍantībhyaḥ
Ablativekuṇḍantyāḥ kuṇḍantībhyām kuṇḍantībhyaḥ
Genitivekuṇḍantyāḥ kuṇḍantyoḥ kuṇḍantīnām
Locativekuṇḍantyām kuṇḍantyoḥ kuṇḍantīṣu

Compound kuṇḍanti - kuṇḍantī -

Adverb -kuṇḍanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria