Declension table of ?kuṇḍanīya

Deva

NeuterSingularDualPlural
Nominativekuṇḍanīyam kuṇḍanīye kuṇḍanīyāni
Vocativekuṇḍanīya kuṇḍanīye kuṇḍanīyāni
Accusativekuṇḍanīyam kuṇḍanīye kuṇḍanīyāni
Instrumentalkuṇḍanīyena kuṇḍanīyābhyām kuṇḍanīyaiḥ
Dativekuṇḍanīyāya kuṇḍanīyābhyām kuṇḍanīyebhyaḥ
Ablativekuṇḍanīyāt kuṇḍanīyābhyām kuṇḍanīyebhyaḥ
Genitivekuṇḍanīyasya kuṇḍanīyayoḥ kuṇḍanīyānām
Locativekuṇḍanīye kuṇḍanīyayoḥ kuṇḍanīyeṣu

Compound kuṇḍanīya -

Adverb -kuṇḍanīyam -kuṇḍanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria