सुबन्तावली ?कुण्डनदी

Roma

स्त्रीएकद्विबहु
प्रथमाकुण्डनदी कुण्डनद्यौ कुण्डनद्यः
सम्बोधनम्कुण्डनदि कुण्डनद्यौ कुण्डनद्यः
द्वितीयाकुण्डनदीम् कुण्डनद्यौ कुण्डनदीः
तृतीयाकुण्डनद्या कुण्डनदीभ्याम् कुण्डनदीभिः
चतुर्थीकुण्डनद्यै कुण्डनदीभ्याम् कुण्डनदीभ्यः
पञ्चमीकुण्डनद्याः कुण्डनदीभ्याम् कुण्डनदीभ्यः
षष्ठीकुण्डनद्याः कुण्डनद्योः कुण्डनदीनाम्
सप्तमीकुण्डनद्याम् कुण्डनद्योः कुण्डनदीषु

समास कुण्डनदि कुण्डनदी

अव्यय ॰कुण्डनदि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria