Declension table of ?kuṇḍamāna

Deva

NeuterSingularDualPlural
Nominativekuṇḍamānam kuṇḍamāne kuṇḍamānāni
Vocativekuṇḍamāna kuṇḍamāne kuṇḍamānāni
Accusativekuṇḍamānam kuṇḍamāne kuṇḍamānāni
Instrumentalkuṇḍamānena kuṇḍamānābhyām kuṇḍamānaiḥ
Dativekuṇḍamānāya kuṇḍamānābhyām kuṇḍamānebhyaḥ
Ablativekuṇḍamānāt kuṇḍamānābhyām kuṇḍamānebhyaḥ
Genitivekuṇḍamānasya kuṇḍamānayoḥ kuṇḍamānānām
Locativekuṇḍamāne kuṇḍamānayoḥ kuṇḍamāneṣu

Compound kuṇḍamāna -

Adverb -kuṇḍamānam -kuṇḍamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria