सुबन्तावली ?कुण्डलोद्द्योतितानना

Roma

स्त्रीएकद्विबहु
प्रथमाकुण्डलोद्द्योतितानना कुण्डलोद्द्योतितानने कुण्डलोद्द्योतिताननाः
सम्बोधनम्कुण्डलोद्द्योतितानने कुण्डलोद्द्योतितानने कुण्डलोद्द्योतिताननाः
द्वितीयाकुण्डलोद्द्योतिताननाम् कुण्डलोद्द्योतितानने कुण्डलोद्द्योतिताननाः
तृतीयाकुण्डलोद्द्योतिताननया कुण्डलोद्द्योतिताननाभ्याम् कुण्डलोद्द्योतिताननाभिः
चतुर्थीकुण्डलोद्द्योतिताननायै कुण्डलोद्द्योतिताननाभ्याम् कुण्डलोद्द्योतिताननाभ्यः
पञ्चमीकुण्डलोद्द्योतिताननायाः कुण्डलोद्द्योतिताननाभ्याम् कुण्डलोद्द्योतिताननाभ्यः
षष्ठीकुण्डलोद्द्योतिताननायाः कुण्डलोद्द्योतिताननयोः कुण्डलोद्द्योतिताननानाम्
सप्तमीकुण्डलोद्द्योतिताननायाम् कुण्डलोद्द्योतिताननयोः कुण्डलोद्द्योतिताननासु

अव्यय ॰कुण्डलोद्द्योतिताननम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria