Declension table of kuṇḍalī

Deva

FeminineSingularDualPlural
Nominativekuṇḍalī kuṇḍalyau kuṇḍalyaḥ
Vocativekuṇḍali kuṇḍalyau kuṇḍalyaḥ
Accusativekuṇḍalīm kuṇḍalyau kuṇḍalīḥ
Instrumentalkuṇḍalyā kuṇḍalībhyām kuṇḍalībhiḥ
Dativekuṇḍalyai kuṇḍalībhyām kuṇḍalībhyaḥ
Ablativekuṇḍalyāḥ kuṇḍalībhyām kuṇḍalībhyaḥ
Genitivekuṇḍalyāḥ kuṇḍalyoḥ kuṇḍalīnām
Locativekuṇḍalyām kuṇḍalyoḥ kuṇḍalīṣu

Compound kuṇḍali - kuṇḍalī -

Adverb -kuṇḍali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria