Declension table of kuṇḍala

Deva

NeuterSingularDualPlural
Nominativekuṇḍalam kuṇḍale kuṇḍalāni
Vocativekuṇḍala kuṇḍale kuṇḍalāni
Accusativekuṇḍalam kuṇḍale kuṇḍalāni
Instrumentalkuṇḍalena kuṇḍalābhyām kuṇḍalaiḥ
Dativekuṇḍalāya kuṇḍalābhyām kuṇḍalebhyaḥ
Ablativekuṇḍalāt kuṇḍalābhyām kuṇḍalebhyaḥ
Genitivekuṇḍalasya kuṇḍalayoḥ kuṇḍalānām
Locativekuṇḍale kuṇḍalayoḥ kuṇḍaleṣu

Compound kuṇḍala -

Adverb -kuṇḍalam -kuṇḍalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria