Declension table of kuṇḍaka

Deva

NeuterSingularDualPlural
Nominativekuṇḍakam kuṇḍake kuṇḍakāni
Vocativekuṇḍaka kuṇḍake kuṇḍakāni
Accusativekuṇḍakam kuṇḍake kuṇḍakāni
Instrumentalkuṇḍakena kuṇḍakābhyām kuṇḍakaiḥ
Dativekuṇḍakāya kuṇḍakābhyām kuṇḍakebhyaḥ
Ablativekuṇḍakāt kuṇḍakābhyām kuṇḍakebhyaḥ
Genitivekuṇḍakasya kuṇḍakayoḥ kuṇḍakānām
Locativekuṇḍake kuṇḍakayoḥ kuṇḍakeṣu

Compound kuṇḍaka -

Adverb -kuṇḍakam -kuṇḍakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria