Declension table of kuṇḍa

Deva

NeuterSingularDualPlural
Nominativekuṇḍam kuṇḍe kuṇḍāni
Vocativekuṇḍa kuṇḍe kuṇḍāni
Accusativekuṇḍam kuṇḍe kuṇḍāni
Instrumentalkuṇḍena kuṇḍābhyām kuṇḍaiḥ
Dativekuṇḍāya kuṇḍābhyām kuṇḍebhyaḥ
Ablativekuṇḍāt kuṇḍābhyām kuṇḍebhyaḥ
Genitivekuṇḍasya kuṇḍayoḥ kuṇḍānām
Locativekuṇḍe kuṇḍayoḥ kuṇḍeṣu

Compound kuṇḍa -

Adverb -kuṇḍam -kuṇḍāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria