Declension table of ?kuṃśitavya

Deva

NeuterSingularDualPlural
Nominativekuṃśitavyam kuṃśitavye kuṃśitavyāni
Vocativekuṃśitavya kuṃśitavye kuṃśitavyāni
Accusativekuṃśitavyam kuṃśitavye kuṃśitavyāni
Instrumentalkuṃśitavyena kuṃśitavyābhyām kuṃśitavyaiḥ
Dativekuṃśitavyāya kuṃśitavyābhyām kuṃśitavyebhyaḥ
Ablativekuṃśitavyāt kuṃśitavyābhyām kuṃśitavyebhyaḥ
Genitivekuṃśitavyasya kuṃśitavyayoḥ kuṃśitavyānām
Locativekuṃśitavye kuṃśitavyayoḥ kuṃśitavyeṣu

Compound kuṃśitavya -

Adverb -kuṃśitavyam -kuṃśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria