Declension table of ?kuṃśitavya

Deva

MasculineSingularDualPlural
Nominativekuṃśitavyaḥ kuṃśitavyau kuṃśitavyāḥ
Vocativekuṃśitavya kuṃśitavyau kuṃśitavyāḥ
Accusativekuṃśitavyam kuṃśitavyau kuṃśitavyān
Instrumentalkuṃśitavyena kuṃśitavyābhyām kuṃśitavyaiḥ kuṃśitavyebhiḥ
Dativekuṃśitavyāya kuṃśitavyābhyām kuṃśitavyebhyaḥ
Ablativekuṃśitavyāt kuṃśitavyābhyām kuṃśitavyebhyaḥ
Genitivekuṃśitavyasya kuṃśitavyayoḥ kuṃśitavyānām
Locativekuṃśitavye kuṃśitavyayoḥ kuṃśitavyeṣu

Compound kuṃśitavya -

Adverb -kuṃśitavyam -kuṃśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria