Declension table of ?kuṃśitavatī

Deva

FeminineSingularDualPlural
Nominativekuṃśitavatī kuṃśitavatyau kuṃśitavatyaḥ
Vocativekuṃśitavati kuṃśitavatyau kuṃśitavatyaḥ
Accusativekuṃśitavatīm kuṃśitavatyau kuṃśitavatīḥ
Instrumentalkuṃśitavatyā kuṃśitavatībhyām kuṃśitavatībhiḥ
Dativekuṃśitavatyai kuṃśitavatībhyām kuṃśitavatībhyaḥ
Ablativekuṃśitavatyāḥ kuṃśitavatībhyām kuṃśitavatībhyaḥ
Genitivekuṃśitavatyāḥ kuṃśitavatyoḥ kuṃśitavatīnām
Locativekuṃśitavatyām kuṃśitavatyoḥ kuṃśitavatīṣu

Compound kuṃśitavati - kuṃśitavatī -

Adverb -kuṃśitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria