Declension table of kuṃśitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | kuṃśitavān | kuṃśitavantau | kuṃśitavantaḥ |
Vocative | kuṃśitavan | kuṃśitavantau | kuṃśitavantaḥ |
Accusative | kuṃśitavantam | kuṃśitavantau | kuṃśitavataḥ |
Instrumental | kuṃśitavatā | kuṃśitavadbhyām | kuṃśitavadbhiḥ |
Dative | kuṃśitavate | kuṃśitavadbhyām | kuṃśitavadbhyaḥ |
Ablative | kuṃśitavataḥ | kuṃśitavadbhyām | kuṃśitavadbhyaḥ |
Genitive | kuṃśitavataḥ | kuṃśitavatoḥ | kuṃśitavatām |
Locative | kuṃśitavati | kuṃśitavatoḥ | kuṃśitavatsu |