Declension table of ?kuṃśitavat

Deva

MasculineSingularDualPlural
Nominativekuṃśitavān kuṃśitavantau kuṃśitavantaḥ
Vocativekuṃśitavan kuṃśitavantau kuṃśitavantaḥ
Accusativekuṃśitavantam kuṃśitavantau kuṃśitavataḥ
Instrumentalkuṃśitavatā kuṃśitavadbhyām kuṃśitavadbhiḥ
Dativekuṃśitavate kuṃśitavadbhyām kuṃśitavadbhyaḥ
Ablativekuṃśitavataḥ kuṃśitavadbhyām kuṃśitavadbhyaḥ
Genitivekuṃśitavataḥ kuṃśitavatoḥ kuṃśitavatām
Locativekuṃśitavati kuṃśitavatoḥ kuṃśitavatsu

Compound kuṃśitavat -

Adverb -kuṃśitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria