Declension table of ?kuṃśiṣyat

Deva

NeuterSingularDualPlural
Nominativekuṃśiṣyat kuṃśiṣyantī kuṃśiṣyatī kuṃśiṣyanti
Vocativekuṃśiṣyat kuṃśiṣyantī kuṃśiṣyatī kuṃśiṣyanti
Accusativekuṃśiṣyat kuṃśiṣyantī kuṃśiṣyatī kuṃśiṣyanti
Instrumentalkuṃśiṣyatā kuṃśiṣyadbhyām kuṃśiṣyadbhiḥ
Dativekuṃśiṣyate kuṃśiṣyadbhyām kuṃśiṣyadbhyaḥ
Ablativekuṃśiṣyataḥ kuṃśiṣyadbhyām kuṃśiṣyadbhyaḥ
Genitivekuṃśiṣyataḥ kuṃśiṣyatoḥ kuṃśiṣyatām
Locativekuṃśiṣyati kuṃśiṣyatoḥ kuṃśiṣyatsu

Adverb -kuṃśiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria