Declension table of ?kuṃśiṣyantī

Deva

FeminineSingularDualPlural
Nominativekuṃśiṣyantī kuṃśiṣyantyau kuṃśiṣyantyaḥ
Vocativekuṃśiṣyanti kuṃśiṣyantyau kuṃśiṣyantyaḥ
Accusativekuṃśiṣyantīm kuṃśiṣyantyau kuṃśiṣyantīḥ
Instrumentalkuṃśiṣyantyā kuṃśiṣyantībhyām kuṃśiṣyantībhiḥ
Dativekuṃśiṣyantyai kuṃśiṣyantībhyām kuṃśiṣyantībhyaḥ
Ablativekuṃśiṣyantyāḥ kuṃśiṣyantībhyām kuṃśiṣyantībhyaḥ
Genitivekuṃśiṣyantyāḥ kuṃśiṣyantyoḥ kuṃśiṣyantīnām
Locativekuṃśiṣyantyām kuṃśiṣyantyoḥ kuṃśiṣyantīṣu

Compound kuṃśiṣyanti - kuṃśiṣyantī -

Adverb -kuṃśiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria