Declension table of ?kuṃśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekuṃśiṣyamāṇā kuṃśiṣyamāṇe kuṃśiṣyamāṇāḥ
Vocativekuṃśiṣyamāṇe kuṃśiṣyamāṇe kuṃśiṣyamāṇāḥ
Accusativekuṃśiṣyamāṇām kuṃśiṣyamāṇe kuṃśiṣyamāṇāḥ
Instrumentalkuṃśiṣyamāṇayā kuṃśiṣyamāṇābhyām kuṃśiṣyamāṇābhiḥ
Dativekuṃśiṣyamāṇāyai kuṃśiṣyamāṇābhyām kuṃśiṣyamāṇābhyaḥ
Ablativekuṃśiṣyamāṇāyāḥ kuṃśiṣyamāṇābhyām kuṃśiṣyamāṇābhyaḥ
Genitivekuṃśiṣyamāṇāyāḥ kuṃśiṣyamāṇayoḥ kuṃśiṣyamāṇānām
Locativekuṃśiṣyamāṇāyām kuṃśiṣyamāṇayoḥ kuṃśiṣyamāṇāsu

Adverb -kuṃśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria