सुबन्तावली ?कुंशिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकुंशिष्यमाणः कुंशिष्यमाणौ कुंशिष्यमाणाः
सम्बोधनम्कुंशिष्यमाण कुंशिष्यमाणौ कुंशिष्यमाणाः
द्वितीयाकुंशिष्यमाणम् कुंशिष्यमाणौ कुंशिष्यमाणान्
तृतीयाकुंशिष्यमाणेन कुंशिष्यमाणाभ्याम् कुंशिष्यमाणैः कुंशिष्यमाणेभिः
चतुर्थीकुंशिष्यमाणाय कुंशिष्यमाणाभ्याम् कुंशिष्यमाणेभ्यः
पञ्चमीकुंशिष्यमाणात् कुंशिष्यमाणाभ्याम् कुंशिष्यमाणेभ्यः
षष्ठीकुंशिष्यमाणस्य कुंशिष्यमाणयोः कुंशिष्यमाणानाम्
सप्तमीकुंशिष्यमाणे कुंशिष्यमाणयोः कुंशिष्यमाणेषु

समास कुंशिष्यमाण

अव्यय ॰कुंशिष्यमाणम् ॰कुंशिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria