Declension table of ?kuṃśayitavya

Deva

NeuterSingularDualPlural
Nominativekuṃśayitavyam kuṃśayitavye kuṃśayitavyāni
Vocativekuṃśayitavya kuṃśayitavye kuṃśayitavyāni
Accusativekuṃśayitavyam kuṃśayitavye kuṃśayitavyāni
Instrumentalkuṃśayitavyena kuṃśayitavyābhyām kuṃśayitavyaiḥ
Dativekuṃśayitavyāya kuṃśayitavyābhyām kuṃśayitavyebhyaḥ
Ablativekuṃśayitavyāt kuṃśayitavyābhyām kuṃśayitavyebhyaḥ
Genitivekuṃśayitavyasya kuṃśayitavyayoḥ kuṃśayitavyānām
Locativekuṃśayitavye kuṃśayitavyayoḥ kuṃśayitavyeṣu

Compound kuṃśayitavya -

Adverb -kuṃśayitavyam -kuṃśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria