Declension table of ?kuṃśayantī

Deva

FeminineSingularDualPlural
Nominativekuṃśayantī kuṃśayantyau kuṃśayantyaḥ
Vocativekuṃśayanti kuṃśayantyau kuṃśayantyaḥ
Accusativekuṃśayantīm kuṃśayantyau kuṃśayantīḥ
Instrumentalkuṃśayantyā kuṃśayantībhyām kuṃśayantībhiḥ
Dativekuṃśayantyai kuṃśayantībhyām kuṃśayantībhyaḥ
Ablativekuṃśayantyāḥ kuṃśayantībhyām kuṃśayantībhyaḥ
Genitivekuṃśayantyāḥ kuṃśayantyoḥ kuṃśayantīnām
Locativekuṃśayantyām kuṃśayantyoḥ kuṃśayantīṣu

Compound kuṃśayanti - kuṃśayantī -

Adverb -kuṃśayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria