Declension table of ?kuṃśayamānā

Deva

FeminineSingularDualPlural
Nominativekuṃśayamānā kuṃśayamāne kuṃśayamānāḥ
Vocativekuṃśayamāne kuṃśayamāne kuṃśayamānāḥ
Accusativekuṃśayamānām kuṃśayamāne kuṃśayamānāḥ
Instrumentalkuṃśayamānayā kuṃśayamānābhyām kuṃśayamānābhiḥ
Dativekuṃśayamānāyai kuṃśayamānābhyām kuṃśayamānābhyaḥ
Ablativekuṃśayamānāyāḥ kuṃśayamānābhyām kuṃśayamānābhyaḥ
Genitivekuṃśayamānāyāḥ kuṃśayamānayoḥ kuṃśayamānānām
Locativekuṃśayamānāyām kuṃśayamānayoḥ kuṃśayamānāsu

Adverb -kuṃśayamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria