सुबन्तावली कुंशयमान

Roma

पुमान्एकद्विबहु
प्रथमाकुंशयमानः कुंशयमानौ कुंशयमानाः
सम्बोधनम्कुंशयमान कुंशयमानौ कुंशयमानाः
द्वितीयाकुंशयमानम् कुंशयमानौ कुंशयमानान्
तृतीयाकुंशयमानेन कुंशयमानाभ्याम् कुंशयमानैः
चतुर्थीकुंशयमानाय कुंशयमानाभ्याम् कुंशयमानेभ्यः
पञ्चमीकुंशयमानात् कुंशयमानाभ्याम् कुंशयमानेभ्यः
षष्ठीकुंशयमानस्य कुंशयमानयोः कुंशयमानानाम्
सप्तमीकुंशयमाने कुंशयमानयोः कुंशयमानेषु

समास कुंशयमान

अव्यय ॰कुंशयमानम् ॰कुंशयमानात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2023
Logo Inria