Declension table of ?kuṃśat

Deva

MasculineSingularDualPlural
Nominativekuṃśan kuṃśantau kuṃśantaḥ
Vocativekuṃśan kuṃśantau kuṃśantaḥ
Accusativekuṃśantam kuṃśantau kuṃśataḥ
Instrumentalkuṃśatā kuṃśadbhyām kuṃśadbhiḥ
Dativekuṃśate kuṃśadbhyām kuṃśadbhyaḥ
Ablativekuṃśataḥ kuṃśadbhyām kuṃśadbhyaḥ
Genitivekuṃśataḥ kuṃśatoḥ kuṃśatām
Locativekuṃśati kuṃśatoḥ kuṃśatsu

Compound kuṃśat -

Adverb -kuṃśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria