Declension table of ?kuṃśantī

Deva

FeminineSingularDualPlural
Nominativekuṃśantī kuṃśantyau kuṃśantyaḥ
Vocativekuṃśanti kuṃśantyau kuṃśantyaḥ
Accusativekuṃśantīm kuṃśantyau kuṃśantīḥ
Instrumentalkuṃśantyā kuṃśantībhyām kuṃśantībhiḥ
Dativekuṃśantyai kuṃśantībhyām kuṃśantībhyaḥ
Ablativekuṃśantyāḥ kuṃśantībhyām kuṃśantībhyaḥ
Genitivekuṃśantyāḥ kuṃśantyoḥ kuṃśantīnām
Locativekuṃśantyām kuṃśantyoḥ kuṃśantīṣu

Compound kuṃśanti - kuṃśantī -

Adverb -kuṃśanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria