Declension table of ?kuṃśanīya

Deva

MasculineSingularDualPlural
Nominativekuṃśanīyaḥ kuṃśanīyau kuṃśanīyāḥ
Vocativekuṃśanīya kuṃśanīyau kuṃśanīyāḥ
Accusativekuṃśanīyam kuṃśanīyau kuṃśanīyān
Instrumentalkuṃśanīyena kuṃśanīyābhyām kuṃśanīyaiḥ kuṃśanīyebhiḥ
Dativekuṃśanīyāya kuṃśanīyābhyām kuṃśanīyebhyaḥ
Ablativekuṃśanīyāt kuṃśanīyābhyām kuṃśanīyebhyaḥ
Genitivekuṃśanīyasya kuṃśanīyayoḥ kuṃśanīyānām
Locativekuṃśanīye kuṃśanīyayoḥ kuṃśanīyeṣu

Compound kuṃśanīya -

Adverb -kuṃśanīyam -kuṃśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria