Declension table of ?kuṃsitavat

Deva

NeuterSingularDualPlural
Nominativekuṃsitavat kuṃsitavantī kuṃsitavatī kuṃsitavanti
Vocativekuṃsitavat kuṃsitavantī kuṃsitavatī kuṃsitavanti
Accusativekuṃsitavat kuṃsitavantī kuṃsitavatī kuṃsitavanti
Instrumentalkuṃsitavatā kuṃsitavadbhyām kuṃsitavadbhiḥ
Dativekuṃsitavate kuṃsitavadbhyām kuṃsitavadbhyaḥ
Ablativekuṃsitavataḥ kuṃsitavadbhyām kuṃsitavadbhyaḥ
Genitivekuṃsitavataḥ kuṃsitavatoḥ kuṃsitavatām
Locativekuṃsitavati kuṃsitavatoḥ kuṃsitavatsu

Adverb -kuṃsitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria