सुबन्तावली ?कुंसिष्यन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकुंसिष्यन्ती कुंसिष्यन्त्यौ कुंसिष्यन्त्यः
सम्बोधनम्कुंसिष्यन्ति कुंसिष्यन्त्यौ कुंसिष्यन्त्यः
द्वितीयाकुंसिष्यन्तीम् कुंसिष्यन्त्यौ कुंसिष्यन्तीः
तृतीयाकुंसिष्यन्त्या कुंसिष्यन्तीभ्याम् कुंसिष्यन्तीभिः
चतुर्थीकुंसिष्यन्त्यै कुंसिष्यन्तीभ्याम् कुंसिष्यन्तीभ्यः
पञ्चमीकुंसिष्यन्त्याः कुंसिष्यन्तीभ्याम् कुंसिष्यन्तीभ्यः
षष्ठीकुंसिष्यन्त्याः कुंसिष्यन्त्योः कुंसिष्यन्तीनाम्
सप्तमीकुंसिष्यन्त्याम् कुंसिष्यन्त्योः कुंसिष्यन्तीषु

समास कुंसिष्यन्ति कुंसिष्यन्ती

अव्यय ॰कुंसिष्यन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria