सुबन्तावली ?कुंसयिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकुंसयिष्यमाणः कुंसयिष्यमाणौ कुंसयिष्यमाणाः
सम्बोधनम्कुंसयिष्यमाण कुंसयिष्यमाणौ कुंसयिष्यमाणाः
द्वितीयाकुंसयिष्यमाणम् कुंसयिष्यमाणौ कुंसयिष्यमाणान्
तृतीयाकुंसयिष्यमाणेन कुंसयिष्यमाणाभ्याम् कुंसयिष्यमाणैः कुंसयिष्यमाणेभिः
चतुर्थीकुंसयिष्यमाणाय कुंसयिष्यमाणाभ्याम् कुंसयिष्यमाणेभ्यः
पञ्चमीकुंसयिष्यमाणात् कुंसयिष्यमाणाभ्याम् कुंसयिष्यमाणेभ्यः
षष्ठीकुंसयिष्यमाणस्य कुंसयिष्यमाणयोः कुंसयिष्यमाणानाम्
सप्तमीकुंसयिष्यमाणे कुंसयिष्यमाणयोः कुंसयिष्यमाणेषु

समास कुंसयिष्यमाण

अव्यय ॰कुंसयिष्यमाणम् ॰कुंसयिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria