Declension table of ?kuṃsat

Deva

NeuterSingularDualPlural
Nominativekuṃsat kuṃsantī kuṃsatī kuṃsanti
Vocativekuṃsat kuṃsantī kuṃsatī kuṃsanti
Accusativekuṃsat kuṃsantī kuṃsatī kuṃsanti
Instrumentalkuṃsatā kuṃsadbhyām kuṃsadbhiḥ
Dativekuṃsate kuṃsadbhyām kuṃsadbhyaḥ
Ablativekuṃsataḥ kuṃsadbhyām kuṃsadbhyaḥ
Genitivekuṃsataḥ kuṃsatoḥ kuṃsatām
Locativekuṃsati kuṃsatoḥ kuṃsatsu

Adverb -kuṃsatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria