Declension table of ?kuḍūhuñcī

Deva

FeminineSingularDualPlural
Nominativekuḍūhuñcī kuḍūhuñcyau kuḍūhuñcyaḥ
Vocativekuḍūhuñci kuḍūhuñcyau kuḍūhuñcyaḥ
Accusativekuḍūhuñcīm kuḍūhuñcyau kuḍūhuñcīḥ
Instrumentalkuḍūhuñcyā kuḍūhuñcībhyām kuḍūhuñcībhiḥ
Dativekuḍūhuñcyai kuḍūhuñcībhyām kuḍūhuñcībhyaḥ
Ablativekuḍūhuñcyāḥ kuḍūhuñcībhyām kuḍūhuñcībhyaḥ
Genitivekuḍūhuñcyāḥ kuḍūhuñcyoḥ kuḍūhuñcīnām
Locativekuḍūhuñcyām kuḍūhuñcyoḥ kuḍūhuñcīṣu

Compound kuḍūhuñci - kuḍūhuñcī -

Adverb -kuḍūhuñci

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria