सुबन्तावली ?कुड्मलता

Roma

स्त्रीएकद्विबहु
प्रथमाकुड्मलता कुड्मलते कुड्मलताः
सम्बोधनम्कुड्मलते कुड्मलते कुड्मलताः
द्वितीयाकुड्मलताम् कुड्मलते कुड्मलताः
तृतीयाकुड्मलतया कुड्मलताभ्याम् कुड्मलताभिः
चतुर्थीकुड्मलतायै कुड्मलताभ्याम् कुड्मलताभ्यः
पञ्चमीकुड्मलतायाः कुड्मलताभ्याम् कुड्मलताभ्यः
षष्ठीकुड्मलतायाः कुड्मलतयोः कुड्मलतानाम्
सप्तमीकुड्मलतायाम् कुड्मलतयोः कुड्मलतासु

अव्यय ॰कुड्मलतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria