सुबन्तावली ?कुड्मलदन्ती

Roma

स्त्रीएकद्विबहु
प्रथमाकुड्मलदन्ती कुड्मलदन्त्यौ कुड्मलदन्त्यः
सम्बोधनम्कुड्मलदन्ति कुड्मलदन्त्यौ कुड्मलदन्त्यः
द्वितीयाकुड्मलदन्तीम् कुड्मलदन्त्यौ कुड्मलदन्तीः
तृतीयाकुड्मलदन्त्या कुड्मलदन्तीभ्याम् कुड्मलदन्तीभिः
चतुर्थीकुड्मलदन्त्यै कुड्मलदन्तीभ्याम् कुड्मलदन्तीभ्यः
पञ्चमीकुड्मलदन्त्याः कुड्मलदन्तीभ्याम् कुड्मलदन्तीभ्यः
षष्ठीकुड्मलदन्त्याः कुड्मलदन्त्योः कुड्मलदन्तीनाम्
सप्तमीकुड्मलदन्त्याम् कुड्मलदन्त्योः कुड्मलदन्तीषु

समास कुड्मलदन्ति कुड्मलदन्ती

अव्यय ॰कुड्मलदन्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria