सुबन्तावली ?कुड्मलाग्रदत्

Roma

पुमान्एकद्विबहु
प्रथमाकुड्मलाग्रदन् कुड्मलाग्रदन्तौ कुड्मलाग्रदन्तः
सम्बोधनम्कुड्मलाग्रदन् कुड्मलाग्रदन्तौ कुड्मलाग्रदन्तः
द्वितीयाकुड्मलाग्रदन्तम् कुड्मलाग्रदन्तौ कुड्मलाग्रदतः
तृतीयाकुड्मलाग्रदता कुड्मलाग्रदद्भ्याम् कुड्मलाग्रदद्भिः
चतुर्थीकुड्मलाग्रदते कुड्मलाग्रदद्भ्याम् कुड्मलाग्रदद्भ्यः
पञ्चमीकुड्मलाग्रदतः कुड्मलाग्रदद्भ्याम् कुड्मलाग्रदद्भ्यः
षष्ठीकुड्मलाग्रदतः कुड्मलाग्रदतोः कुड्मलाग्रदताम्
सप्तमीकुड्मलाग्रदति कुड्मलाग्रदतोः कुड्मलाग्रदत्सु

समास कुड्मलाग्रदत्

अव्यय ॰कुड्मलाग्रदन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria