Declension table of kuḍmala

Deva

NeuterSingularDualPlural
Nominativekuḍmalam kuḍmale kuḍmalāni
Vocativekuḍmala kuḍmale kuḍmalāni
Accusativekuḍmalam kuḍmale kuḍmalāni
Instrumentalkuḍmalena kuḍmalābhyām kuḍmalaiḥ
Dativekuḍmalāya kuḍmalābhyām kuḍmalebhyaḥ
Ablativekuḍmalāt kuḍmalābhyām kuḍmalebhyaḥ
Genitivekuḍmalasya kuḍmalayoḥ kuḍmalānām
Locativekuḍmale kuḍmalayoḥ kuḍmaleṣu

Compound kuḍmala -

Adverb -kuḍmalam -kuḍmalāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria