सुबन्तावली ?कुञ्जिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमाकुञ्जिष्यमाणः कुञ्जिष्यमाणौ कुञ्जिष्यमाणाः
सम्बोधनम्कुञ्जिष्यमाण कुञ्जिष्यमाणौ कुञ्जिष्यमाणाः
द्वितीयाकुञ्जिष्यमाणम् कुञ्जिष्यमाणौ कुञ्जिष्यमाणान्
तृतीयाकुञ्जिष्यमाणेन कुञ्जिष्यमाणाभ्याम् कुञ्जिष्यमाणैः कुञ्जिष्यमाणेभिः
चतुर्थीकुञ्जिष्यमाणाय कुञ्जिष्यमाणाभ्याम् कुञ्जिष्यमाणेभ्यः
पञ्चमीकुञ्जिष्यमाणात् कुञ्जिष्यमाणाभ्याम् कुञ्जिष्यमाणेभ्यः
षष्ठीकुञ्जिष्यमाणस्य कुञ्जिष्यमाणयोः कुञ्जिष्यमाणानाम्
सप्तमीकुञ्जिष्यमाणे कुञ्जिष्यमाणयोः कुञ्जिष्यमाणेषु

समास कुञ्जिष्यमाण

अव्यय ॰कुञ्जिष्यमाणम् ॰कुञ्जिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria